Declension table of ?śravaṇādhikārin

Deva

MasculineSingularDualPlural
Nominativeśravaṇādhikārī śravaṇādhikāriṇau śravaṇādhikāriṇaḥ
Vocativeśravaṇādhikārin śravaṇādhikāriṇau śravaṇādhikāriṇaḥ
Accusativeśravaṇādhikāriṇam śravaṇādhikāriṇau śravaṇādhikāriṇaḥ
Instrumentalśravaṇādhikāriṇā śravaṇādhikāribhyām śravaṇādhikāribhiḥ
Dativeśravaṇādhikāriṇe śravaṇādhikāribhyām śravaṇādhikāribhyaḥ
Ablativeśravaṇādhikāriṇaḥ śravaṇādhikāribhyām śravaṇādhikāribhyaḥ
Genitiveśravaṇādhikāriṇaḥ śravaṇādhikāriṇoḥ śravaṇādhikāriṇām
Locativeśravaṇādhikāriṇi śravaṇādhikāriṇoḥ śravaṇādhikāriṣu

Compound śravaṇādhikāri -

Adverb -śravaṇādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria