Declension table of ?śrautollāsa

Deva

MasculineSingularDualPlural
Nominativeśrautollāsaḥ śrautollāsau śrautollāsāḥ
Vocativeśrautollāsa śrautollāsau śrautollāsāḥ
Accusativeśrautollāsam śrautollāsau śrautollāsān
Instrumentalśrautollāsena śrautollāsābhyām śrautollāsaiḥ śrautollāsebhiḥ
Dativeśrautollāsāya śrautollāsābhyām śrautollāsebhyaḥ
Ablativeśrautollāsāt śrautollāsābhyām śrautollāsebhyaḥ
Genitiveśrautollāsasya śrautollāsayoḥ śrautollāsānām
Locativeśrautollāse śrautollāsayoḥ śrautollāseṣu

Compound śrautollāsa -

Adverb -śrautollāsam -śrautollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria