Declension table of ?śrautavājapeya

Deva

NeuterSingularDualPlural
Nominativeśrautavājapeyam śrautavājapeye śrautavājapeyāni
Vocativeśrautavājapeya śrautavājapeye śrautavājapeyāni
Accusativeśrautavājapeyam śrautavājapeye śrautavājapeyāni
Instrumentalśrautavājapeyena śrautavājapeyābhyām śrautavājapeyaiḥ
Dativeśrautavājapeyāya śrautavājapeyābhyām śrautavājapeyebhyaḥ
Ablativeśrautavājapeyāt śrautavājapeyābhyām śrautavājapeyebhyaḥ
Genitiveśrautavājapeyasya śrautavājapeyayoḥ śrautavājapeyānām
Locativeśrautavājapeye śrautavājapeyayoḥ śrautavājapeyeṣu

Compound śrautavājapeya -

Adverb -śrautavājapeyam -śrautavājapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria