Declension table of ?śrautasmārtavidhi

Deva

MasculineSingularDualPlural
Nominativeśrautasmārtavidhiḥ śrautasmārtavidhī śrautasmārtavidhayaḥ
Vocativeśrautasmārtavidhe śrautasmārtavidhī śrautasmārtavidhayaḥ
Accusativeśrautasmārtavidhim śrautasmārtavidhī śrautasmārtavidhīn
Instrumentalśrautasmārtavidhinā śrautasmārtavidhibhyām śrautasmārtavidhibhiḥ
Dativeśrautasmārtavidhaye śrautasmārtavidhibhyām śrautasmārtavidhibhyaḥ
Ablativeśrautasmārtavidheḥ śrautasmārtavidhibhyām śrautasmārtavidhibhyaḥ
Genitiveśrautasmārtavidheḥ śrautasmārtavidhyoḥ śrautasmārtavidhīnām
Locativeśrautasmārtavidhau śrautasmārtavidhyoḥ śrautasmārtavidhiṣu

Compound śrautasmārtavidhi -

Adverb -śrautasmārtavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria