Declension table of ?śrautarṣa

Deva

MasculineSingularDualPlural
Nominativeśrautarṣaḥ śrautarṣau śrautarṣāḥ
Vocativeśrautarṣa śrautarṣau śrautarṣāḥ
Accusativeśrautarṣam śrautarṣau śrautarṣān
Instrumentalśrautarṣeṇa śrautarṣābhyām śrautarṣaiḥ śrautarṣebhiḥ
Dativeśrautarṣāya śrautarṣābhyām śrautarṣebhyaḥ
Ablativeśrautarṣāt śrautarṣābhyām śrautarṣebhyaḥ
Genitiveśrautarṣasya śrautarṣayoḥ śrautarṣāṇām
Locativeśrautarṣe śrautarṣayoḥ śrautarṣeṣu

Compound śrautarṣa -

Adverb -śrautarṣam -śrautarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria