Declension table of ?śrautaprayogasāman

Deva

NeuterSingularDualPlural
Nominativeśrautaprayogasāma śrautaprayogasāmnī śrautaprayogasāmāni
Vocativeśrautaprayogasāman śrautaprayogasāma śrautaprayogasāmnī śrautaprayogasāmāni
Accusativeśrautaprayogasāma śrautaprayogasāmnī śrautaprayogasāmāni
Instrumentalśrautaprayogasāmnā śrautaprayogasāmabhyām śrautaprayogasāmabhiḥ
Dativeśrautaprayogasāmne śrautaprayogasāmabhyām śrautaprayogasāmabhyaḥ
Ablativeśrautaprayogasāmnaḥ śrautaprayogasāmabhyām śrautaprayogasāmabhyaḥ
Genitiveśrautaprayogasāmnaḥ śrautaprayogasāmnoḥ śrautaprayogasāmnām
Locativeśrautaprayogasāmni śrautaprayogasāmani śrautaprayogasāmnoḥ śrautaprayogasāmasu

Compound śrautaprayogasāma -

Adverb -śrautaprayogasāma -śrautaprayogasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria