Declension table of ?śrautapravāsavidhi

Deva

MasculineSingularDualPlural
Nominativeśrautapravāsavidhiḥ śrautapravāsavidhī śrautapravāsavidhayaḥ
Vocativeśrautapravāsavidhe śrautapravāsavidhī śrautapravāsavidhayaḥ
Accusativeśrautapravāsavidhim śrautapravāsavidhī śrautapravāsavidhīn
Instrumentalśrautapravāsavidhinā śrautapravāsavidhibhyām śrautapravāsavidhibhiḥ
Dativeśrautapravāsavidhaye śrautapravāsavidhibhyām śrautapravāsavidhibhyaḥ
Ablativeśrautapravāsavidheḥ śrautapravāsavidhibhyām śrautapravāsavidhibhyaḥ
Genitiveśrautapravāsavidheḥ śrautapravāsavidhyoḥ śrautapravāsavidhīnām
Locativeśrautapravāsavidhau śrautapravāsavidhyoḥ śrautapravāsavidhiṣu

Compound śrautapravāsavidhi -

Adverb -śrautapravāsavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria