Declension table of ?śrautaprāyaścittaprayoga

Deva

MasculineSingularDualPlural
Nominativeśrautaprāyaścittaprayogaḥ śrautaprāyaścittaprayogau śrautaprāyaścittaprayogāḥ
Vocativeśrautaprāyaścittaprayoga śrautaprāyaścittaprayogau śrautaprāyaścittaprayogāḥ
Accusativeśrautaprāyaścittaprayogam śrautaprāyaścittaprayogau śrautaprāyaścittaprayogān
Instrumentalśrautaprāyaścittaprayogeṇa śrautaprāyaścittaprayogābhyām śrautaprāyaścittaprayogaiḥ śrautaprāyaścittaprayogebhiḥ
Dativeśrautaprāyaścittaprayogāya śrautaprāyaścittaprayogābhyām śrautaprāyaścittaprayogebhyaḥ
Ablativeśrautaprāyaścittaprayogāt śrautaprāyaścittaprayogābhyām śrautaprāyaścittaprayogebhyaḥ
Genitiveśrautaprāyaścittaprayogasya śrautaprāyaścittaprayogayoḥ śrautaprāyaścittaprayogāṇām
Locativeśrautaprāyaścittaprayoge śrautaprāyaścittaprayogayoḥ śrautaprāyaścittaprayogeṣu

Compound śrautaprāyaścittaprayoga -

Adverb -śrautaprāyaścittaprayogam -śrautaprāyaścittaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria