Declension table of ?śrautapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrautapaddhatiḥ śrautapaddhatī śrautapaddhatayaḥ
Vocativeśrautapaddhate śrautapaddhatī śrautapaddhatayaḥ
Accusativeśrautapaddhatim śrautapaddhatī śrautapaddhatīḥ
Instrumentalśrautapaddhatyā śrautapaddhatibhyām śrautapaddhatibhiḥ
Dativeśrautapaddhatyai śrautapaddhataye śrautapaddhatibhyām śrautapaddhatibhyaḥ
Ablativeśrautapaddhatyāḥ śrautapaddhateḥ śrautapaddhatibhyām śrautapaddhatibhyaḥ
Genitiveśrautapaddhatyāḥ śrautapaddhateḥ śrautapaddhatyoḥ śrautapaddhatīnām
Locativeśrautapaddhatyām śrautapaddhatau śrautapaddhatyoḥ śrautapaddhatiṣu

Compound śrautapaddhati -

Adverb -śrautapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria