Declension table of ?śrautamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativeśrautamīmāṃsā śrautamīmāṃse śrautamīmāṃsāḥ
Vocativeśrautamīmāṃse śrautamīmāṃse śrautamīmāṃsāḥ
Accusativeśrautamīmāṃsām śrautamīmāṃse śrautamīmāṃsāḥ
Instrumentalśrautamīmāṃsayā śrautamīmāṃsābhyām śrautamīmāṃsābhiḥ
Dativeśrautamīmāṃsāyai śrautamīmāṃsābhyām śrautamīmāṃsābhyaḥ
Ablativeśrautamīmāṃsāyāḥ śrautamīmāṃsābhyām śrautamīmāṃsābhyaḥ
Genitiveśrautamīmāṃsāyāḥ śrautamīmāṃsayoḥ śrautamīmāṃsānām
Locativeśrautamīmāṃsāyām śrautamīmāṃsayoḥ śrautamīmāṃsāsu

Adverb -śrautamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria