Declension table of ?śrautagrantha

Deva

MasculineSingularDualPlural
Nominativeśrautagranthaḥ śrautagranthau śrautagranthāḥ
Vocativeśrautagrantha śrautagranthau śrautagranthāḥ
Accusativeśrautagrantham śrautagranthau śrautagranthān
Instrumentalśrautagranthena śrautagranthābhyām śrautagranthaiḥ śrautagranthebhiḥ
Dativeśrautagranthāya śrautagranthābhyām śrautagranthebhyaḥ
Ablativeśrautagranthāt śrautagranthābhyām śrautagranthebhyaḥ
Genitiveśrautagranthasya śrautagranthayoḥ śrautagranthānām
Locativeśrautagranthe śrautagranthayoḥ śrautagrantheṣu

Compound śrautagrantha -

Adverb -śrautagrantham -śrautagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria