Declension table of ?śrautādhānapaddhati

Deva

FeminineSingularDualPlural
Nominativeśrautādhānapaddhatiḥ śrautādhānapaddhatī śrautādhānapaddhatayaḥ
Vocativeśrautādhānapaddhate śrautādhānapaddhatī śrautādhānapaddhatayaḥ
Accusativeśrautādhānapaddhatim śrautādhānapaddhatī śrautādhānapaddhatīḥ
Instrumentalśrautādhānapaddhatyā śrautādhānapaddhatibhyām śrautādhānapaddhatibhiḥ
Dativeśrautādhānapaddhatyai śrautādhānapaddhataye śrautādhānapaddhatibhyām śrautādhānapaddhatibhyaḥ
Ablativeśrautādhānapaddhatyāḥ śrautādhānapaddhateḥ śrautādhānapaddhatibhyām śrautādhānapaddhatibhyaḥ
Genitiveśrautādhānapaddhatyāḥ śrautādhānapaddhateḥ śrautādhānapaddhatyoḥ śrautādhānapaddhatīnām
Locativeśrautādhānapaddhatyām śrautādhānapaddhatau śrautādhānapaddhatyoḥ śrautādhānapaddhatiṣu

Compound śrautādhānapaddhati -

Adverb -śrautādhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria