Declension table of ?śrauṣṭi

Deva

NeuterSingularDualPlural
Nominativeśrauṣṭi śrauṣṭinī śrauṣṭīni
Vocativeśrauṣṭi śrauṣṭinī śrauṣṭīni
Accusativeśrauṣṭi śrauṣṭinī śrauṣṭīni
Instrumentalśrauṣṭinā śrauṣṭibhyām śrauṣṭibhiḥ
Dativeśrauṣṭine śrauṣṭibhyām śrauṣṭibhyaḥ
Ablativeśrauṣṭinaḥ śrauṣṭibhyām śrauṣṭibhyaḥ
Genitiveśrauṣṭinaḥ śrauṣṭinoḥ śrauṣṭīnām
Locativeśrauṣṭini śrauṣṭinoḥ śrauṣṭiṣu

Compound śrauṣṭi -

Adverb -śrauṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria