Declension table of ?śrauṣṭa

Deva

NeuterSingularDualPlural
Nominativeśrauṣṭam śrauṣṭe śrauṣṭāni
Vocativeśrauṣṭa śrauṣṭe śrauṣṭāni
Accusativeśrauṣṭam śrauṣṭe śrauṣṭāni
Instrumentalśrauṣṭena śrauṣṭābhyām śrauṣṭaiḥ
Dativeśrauṣṭāya śrauṣṭābhyām śrauṣṭebhyaḥ
Ablativeśrauṣṭāt śrauṣṭābhyām śrauṣṭebhyaḥ
Genitiveśrauṣṭasya śrauṣṭayoḥ śrauṣṭānām
Locativeśrauṣṭe śrauṣṭayoḥ śrauṣṭeṣu

Compound śrauṣṭa -

Adverb -śrauṣṭam -śrauṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria