Declension table of ?śrathana

Deva

NeuterSingularDualPlural
Nominativeśrathanam śrathane śrathanāni
Vocativeśrathana śrathane śrathanāni
Accusativeśrathanam śrathane śrathanāni
Instrumentalśrathanena śrathanābhyām śrathanaiḥ
Dativeśrathanāya śrathanābhyām śrathanebhyaḥ
Ablativeśrathanāt śrathanābhyām śrathanebhyaḥ
Genitiveśrathanasya śrathanayoḥ śrathanānām
Locativeśrathane śrathanayoḥ śrathaneṣu

Compound śrathana -

Adverb -śrathanam -śrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria