Declension table of ?śrapayitavya

Deva

NeuterSingularDualPlural
Nominativeśrapayitavyam śrapayitavye śrapayitavyāni
Vocativeśrapayitavya śrapayitavye śrapayitavyāni
Accusativeśrapayitavyam śrapayitavye śrapayitavyāni
Instrumentalśrapayitavyena śrapayitavyābhyām śrapayitavyaiḥ
Dativeśrapayitavyāya śrapayitavyābhyām śrapayitavyebhyaḥ
Ablativeśrapayitavyāt śrapayitavyābhyām śrapayitavyebhyaḥ
Genitiveśrapayitavyasya śrapayitavyayoḥ śrapayitavyānām
Locativeśrapayitavye śrapayitavyayoḥ śrapayitavyeṣu

Compound śrapayitavya -

Adverb -śrapayitavyam -śrapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria