Declension table of ?śrapaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrapaṇīyaḥ śrapaṇīyau śrapaṇīyāḥ
Vocativeśrapaṇīya śrapaṇīyau śrapaṇīyāḥ
Accusativeśrapaṇīyam śrapaṇīyau śrapaṇīyān
Instrumentalśrapaṇīyena śrapaṇīyābhyām śrapaṇīyaiḥ śrapaṇīyebhiḥ
Dativeśrapaṇīyāya śrapaṇīyābhyām śrapaṇīyebhyaḥ
Ablativeśrapaṇīyāt śrapaṇīyābhyām śrapaṇīyebhyaḥ
Genitiveśrapaṇīyasya śrapaṇīyayoḥ śrapaṇīyānām
Locativeśrapaṇīye śrapaṇīyayoḥ śrapaṇīyeṣu

Compound śrapaṇīya -

Adverb -śrapaṇīyam -śrapaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria