Declension table of ?śranthitā

Deva

FeminineSingularDualPlural
Nominativeśranthitā śranthite śranthitāḥ
Vocativeśranthite śranthite śranthitāḥ
Accusativeśranthitām śranthite śranthitāḥ
Instrumentalśranthitayā śranthitābhyām śranthitābhiḥ
Dativeśranthitāyai śranthitābhyām śranthitābhyaḥ
Ablativeśranthitāyāḥ śranthitābhyām śranthitābhyaḥ
Genitiveśranthitāyāḥ śranthitayoḥ śranthitānām
Locativeśranthitāyām śranthitayoḥ śranthitāsu

Adverb -śranthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria