Declension table of ?śranthita

Deva

NeuterSingularDualPlural
Nominativeśranthitam śranthite śranthitāni
Vocativeśranthita śranthite śranthitāni
Accusativeśranthitam śranthite śranthitāni
Instrumentalśranthitena śranthitābhyām śranthitaiḥ
Dativeśranthitāya śranthitābhyām śranthitebhyaḥ
Ablativeśranthitāt śranthitābhyām śranthitebhyaḥ
Genitiveśranthitasya śranthitayoḥ śranthitānām
Locativeśranthite śranthitayoḥ śranthiteṣu

Compound śranthita -

Adverb -śranthitam -śranthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria