Declension table of ?śranthita

Deva

MasculineSingularDualPlural
Nominativeśranthitaḥ śranthitau śranthitāḥ
Vocativeśranthita śranthitau śranthitāḥ
Accusativeśranthitam śranthitau śranthitān
Instrumentalśranthitena śranthitābhyām śranthitaiḥ śranthitebhiḥ
Dativeśranthitāya śranthitābhyām śranthitebhyaḥ
Ablativeśranthitāt śranthitābhyām śranthitebhyaḥ
Genitiveśranthitasya śranthitayoḥ śranthitānām
Locativeśranthite śranthitayoḥ śranthiteṣu

Compound śranthita -

Adverb -śranthitam -śranthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria