Declension table of śranthana

Deva

NeuterSingularDualPlural
Nominativeśranthanam śranthane śranthanāni
Vocativeśranthana śranthane śranthanāni
Accusativeśranthanam śranthane śranthanāni
Instrumentalśranthanena śranthanābhyām śranthanaiḥ
Dativeśranthanāya śranthanābhyām śranthanebhyaḥ
Ablativeśranthanāt śranthanābhyām śranthanebhyaḥ
Genitiveśranthanasya śranthanayoḥ śranthanānām
Locativeśranthane śranthanayoḥ śranthaneṣu

Compound śranthana -

Adverb -śranthanam -śranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria