Declension table of ?śrantha

Deva

MasculineSingularDualPlural
Nominativeśranthaḥ śranthau śranthāḥ
Vocativeśrantha śranthau śranthāḥ
Accusativeśrantham śranthau śranthān
Instrumentalśranthena śranthābhyām śranthaiḥ śranthebhiḥ
Dativeśranthāya śranthābhyām śranthebhyaḥ
Ablativeśranthāt śranthābhyām śranthebhyaḥ
Genitiveśranthasya śranthayoḥ śranthānām
Locativeśranthe śranthayoḥ śrantheṣu

Compound śrantha -

Adverb -śrantham -śranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria