Declension table of ?śramayu

Deva

NeuterSingularDualPlural
Nominativeśramayu śramayuṇī śramayūṇi
Vocativeśramayu śramayuṇī śramayūṇi
Accusativeśramayu śramayuṇī śramayūṇi
Instrumentalśramayuṇā śramayubhyām śramayubhiḥ
Dativeśramayuṇe śramayubhyām śramayubhyaḥ
Ablativeśramayuṇaḥ śramayubhyām śramayubhyaḥ
Genitiveśramayuṇaḥ śramayuṇoḥ śramayūṇām
Locativeśramayuṇi śramayuṇoḥ śramayuṣu

Compound śramayu -

Adverb -śramayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria