Declension table of ?śramavinayana

Deva

NeuterSingularDualPlural
Nominativeśramavinayanam śramavinayane śramavinayanāni
Vocativeśramavinayana śramavinayane śramavinayanāni
Accusativeśramavinayanam śramavinayane śramavinayanāni
Instrumentalśramavinayanena śramavinayanābhyām śramavinayanaiḥ
Dativeśramavinayanāya śramavinayanābhyām śramavinayanebhyaḥ
Ablativeśramavinayanāt śramavinayanābhyām śramavinayanebhyaḥ
Genitiveśramavinayanasya śramavinayanayoḥ śramavinayanānām
Locativeśramavinayane śramavinayanayoḥ śramavinayaneṣu

Compound śramavinayana -

Adverb -śramavinayanam -śramavinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria