Declension table of ?śramavinayana

Deva

MasculineSingularDualPlural
Nominativeśramavinayanaḥ śramavinayanau śramavinayanāḥ
Vocativeśramavinayana śramavinayanau śramavinayanāḥ
Accusativeśramavinayanam śramavinayanau śramavinayanān
Instrumentalśramavinayanena śramavinayanābhyām śramavinayanaiḥ śramavinayanebhiḥ
Dativeśramavinayanāya śramavinayanābhyām śramavinayanebhyaḥ
Ablativeśramavinayanāt śramavinayanābhyām śramavinayanebhyaḥ
Genitiveśramavinayanasya śramavinayanayoḥ śramavinayanānām
Locativeśramavinayane śramavinayanayoḥ śramavinayaneṣu

Compound śramavinayana -

Adverb -śramavinayanam -śramavinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria