Declension table of ?śramavat

Deva

MasculineSingularDualPlural
Nominativeśramavān śramavantau śramavantaḥ
Vocativeśramavan śramavantau śramavantaḥ
Accusativeśramavantam śramavantau śramavataḥ
Instrumentalśramavatā śramavadbhyām śramavadbhiḥ
Dativeśramavate śramavadbhyām śramavadbhyaḥ
Ablativeśramavataḥ śramavadbhyām śramavadbhyaḥ
Genitiveśramavataḥ śramavatoḥ śramavatām
Locativeśramavati śramavatoḥ śramavatsu

Compound śramavat -

Adverb -śramavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria