Declension table of ?śramavāribindu

Deva

MasculineSingularDualPlural
Nominativeśramavāribinduḥ śramavāribindū śramavāribindavaḥ
Vocativeśramavāribindo śramavāribindū śramavāribindavaḥ
Accusativeśramavāribindum śramavāribindū śramavāribindūn
Instrumentalśramavāribindunā śramavāribindubhyām śramavāribindubhiḥ
Dativeśramavāribindave śramavāribindubhyām śramavāribindubhyaḥ
Ablativeśramavāribindoḥ śramavāribindubhyām śramavāribindubhyaḥ
Genitiveśramavāribindoḥ śramavāribindvoḥ śramavāribindūnām
Locativeśramavāribindau śramavāribindvoḥ śramavāribinduṣu

Compound śramavāribindu -

Adverb -śramavāribindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria