Declension table of ?śramasiddha

Deva

MasculineSingularDualPlural
Nominativeśramasiddhaḥ śramasiddhau śramasiddhāḥ
Vocativeśramasiddha śramasiddhau śramasiddhāḥ
Accusativeśramasiddham śramasiddhau śramasiddhān
Instrumentalśramasiddhena śramasiddhābhyām śramasiddhaiḥ śramasiddhebhiḥ
Dativeśramasiddhāya śramasiddhābhyām śramasiddhebhyaḥ
Ablativeśramasiddhāt śramasiddhābhyām śramasiddhebhyaḥ
Genitiveśramasiddhasya śramasiddhayoḥ śramasiddhānām
Locativeśramasiddhe śramasiddhayoḥ śramasiddheṣu

Compound śramasiddha -

Adverb -śramasiddham -śramasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria