Declension table of ?śramasādhya

Deva

NeuterSingularDualPlural
Nominativeśramasādhyam śramasādhye śramasādhyāni
Vocativeśramasādhya śramasādhye śramasādhyāni
Accusativeśramasādhyam śramasādhye śramasādhyāni
Instrumentalśramasādhyena śramasādhyābhyām śramasādhyaiḥ
Dativeśramasādhyāya śramasādhyābhyām śramasādhyebhyaḥ
Ablativeśramasādhyāt śramasādhyābhyām śramasādhyebhyaḥ
Genitiveśramasādhyasya śramasādhyayoḥ śramasādhyānām
Locativeśramasādhye śramasādhyayoḥ śramasādhyeṣu

Compound śramasādhya -

Adverb -śramasādhyam -śramasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria