Declension table of ?śramasādhya

Deva

MasculineSingularDualPlural
Nominativeśramasādhyaḥ śramasādhyau śramasādhyāḥ
Vocativeśramasādhya śramasādhyau śramasādhyāḥ
Accusativeśramasādhyam śramasādhyau śramasādhyān
Instrumentalśramasādhyena śramasādhyābhyām śramasādhyaiḥ śramasādhyebhiḥ
Dativeśramasādhyāya śramasādhyābhyām śramasādhyebhyaḥ
Ablativeśramasādhyāt śramasādhyābhyām śramasādhyebhyaḥ
Genitiveśramasādhyasya śramasādhyayoḥ śramasādhyānām
Locativeśramasādhye śramasādhyayoḥ śramasādhyeṣu

Compound śramasādhya -

Adverb -śramasādhyam -śramasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria