Declension table of ?śramasantāpakarṣita

Deva

NeuterSingularDualPlural
Nominativeśramasantāpakarṣitam śramasantāpakarṣite śramasantāpakarṣitāni
Vocativeśramasantāpakarṣita śramasantāpakarṣite śramasantāpakarṣitāni
Accusativeśramasantāpakarṣitam śramasantāpakarṣite śramasantāpakarṣitāni
Instrumentalśramasantāpakarṣitena śramasantāpakarṣitābhyām śramasantāpakarṣitaiḥ
Dativeśramasantāpakarṣitāya śramasantāpakarṣitābhyām śramasantāpakarṣitebhyaḥ
Ablativeśramasantāpakarṣitāt śramasantāpakarṣitābhyām śramasantāpakarṣitebhyaḥ
Genitiveśramasantāpakarṣitasya śramasantāpakarṣitayoḥ śramasantāpakarṣitānām
Locativeśramasantāpakarṣite śramasantāpakarṣitayoḥ śramasantāpakarṣiteṣu

Compound śramasantāpakarṣita -

Adverb -śramasantāpakarṣitam -śramasantāpakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria