Declension table of ?śramapīḍitā

Deva

FeminineSingularDualPlural
Nominativeśramapīḍitā śramapīḍite śramapīḍitāḥ
Vocativeśramapīḍite śramapīḍite śramapīḍitāḥ
Accusativeśramapīḍitām śramapīḍite śramapīḍitāḥ
Instrumentalśramapīḍitayā śramapīḍitābhyām śramapīḍitābhiḥ
Dativeśramapīḍitāyai śramapīḍitābhyām śramapīḍitābhyaḥ
Ablativeśramapīḍitāyāḥ śramapīḍitābhyām śramapīḍitābhyaḥ
Genitiveśramapīḍitāyāḥ śramapīḍitayoḥ śramapīḍitānām
Locativeśramapīḍitāyām śramapīḍitayoḥ śramapīḍitāsu

Adverb -śramapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria