Declension table of ?śramapīḍita

Deva

NeuterSingularDualPlural
Nominativeśramapīḍitam śramapīḍite śramapīḍitāni
Vocativeśramapīḍita śramapīḍite śramapīḍitāni
Accusativeśramapīḍitam śramapīḍite śramapīḍitāni
Instrumentalśramapīḍitena śramapīḍitābhyām śramapīḍitaiḥ
Dativeśramapīḍitāya śramapīḍitābhyām śramapīḍitebhyaḥ
Ablativeśramapīḍitāt śramapīḍitābhyām śramapīḍitebhyaḥ
Genitiveśramapīḍitasya śramapīḍitayoḥ śramapīḍitānām
Locativeśramapīḍite śramapīḍitayoḥ śramapīḍiteṣu

Compound śramapīḍita -

Adverb -śramapīḍitam -śramapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria