Declension table of ?śramapīḍita

Deva

MasculineSingularDualPlural
Nominativeśramapīḍitaḥ śramapīḍitau śramapīḍitāḥ
Vocativeśramapīḍita śramapīḍitau śramapīḍitāḥ
Accusativeśramapīḍitam śramapīḍitau śramapīḍitān
Instrumentalśramapīḍitena śramapīḍitābhyām śramapīḍitaiḥ śramapīḍitebhiḥ
Dativeśramapīḍitāya śramapīḍitābhyām śramapīḍitebhyaḥ
Ablativeśramapīḍitāt śramapīḍitābhyām śramapīḍitebhyaḥ
Genitiveśramapīḍitasya śramapīḍitayoḥ śramapīḍitānām
Locativeśramapīḍite śramapīḍitayoḥ śramapīḍiteṣu

Compound śramapīḍita -

Adverb -śramapīḍitam -śramapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria