Declension table of ?śramamohita

Deva

NeuterSingularDualPlural
Nominativeśramamohitam śramamohite śramamohitāni
Vocativeśramamohita śramamohite śramamohitāni
Accusativeśramamohitam śramamohite śramamohitāni
Instrumentalśramamohitena śramamohitābhyām śramamohitaiḥ
Dativeśramamohitāya śramamohitābhyām śramamohitebhyaḥ
Ablativeśramamohitāt śramamohitābhyām śramamohitebhyaḥ
Genitiveśramamohitasya śramamohitayoḥ śramamohitānām
Locativeśramamohite śramamohitayoḥ śramamohiteṣu

Compound śramamohita -

Adverb -śramamohitam -śramamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria