Declension table of ?śramamohita

Deva

MasculineSingularDualPlural
Nominativeśramamohitaḥ śramamohitau śramamohitāḥ
Vocativeśramamohita śramamohitau śramamohitāḥ
Accusativeśramamohitam śramamohitau śramamohitān
Instrumentalśramamohitena śramamohitābhyām śramamohitaiḥ śramamohitebhiḥ
Dativeśramamohitāya śramamohitābhyām śramamohitebhyaḥ
Ablativeśramamohitāt śramamohitābhyām śramamohitebhyaḥ
Genitiveśramamohitasya śramamohitayoḥ śramamohitānām
Locativeśramamohite śramamohitayoḥ śramamohiteṣu

Compound śramamohita -

Adverb -śramamohitam -śramamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria