Declension table of ?śramaklānta

Deva

MasculineSingularDualPlural
Nominativeśramaklāntaḥ śramaklāntau śramaklāntāḥ
Vocativeśramaklānta śramaklāntau śramaklāntāḥ
Accusativeśramaklāntam śramaklāntau śramaklāntān
Instrumentalśramaklāntena śramaklāntābhyām śramaklāntaiḥ śramaklāntebhiḥ
Dativeśramaklāntāya śramaklāntābhyām śramaklāntebhyaḥ
Ablativeśramaklāntāt śramaklāntābhyām śramaklāntebhyaḥ
Genitiveśramaklāntasya śramaklāntayoḥ śramaklāntānām
Locativeśramaklānte śramaklāntayoḥ śramaklānteṣu

Compound śramaklānta -

Adverb -śramaklāntam -śramaklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria