Declension table of ?śramakhinnā

Deva

FeminineSingularDualPlural
Nominativeśramakhinnā śramakhinne śramakhinnāḥ
Vocativeśramakhinne śramakhinne śramakhinnāḥ
Accusativeśramakhinnām śramakhinne śramakhinnāḥ
Instrumentalśramakhinnayā śramakhinnābhyām śramakhinnābhiḥ
Dativeśramakhinnāyai śramakhinnābhyām śramakhinnābhyaḥ
Ablativeśramakhinnāyāḥ śramakhinnābhyām śramakhinnābhyaḥ
Genitiveśramakhinnāyāḥ śramakhinnayoḥ śramakhinnānām
Locativeśramakhinnāyām śramakhinnayoḥ śramakhinnāsu

Adverb -śramakhinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria