Declension table of ?śramakarśita

Deva

NeuterSingularDualPlural
Nominativeśramakarśitam śramakarśite śramakarśitāni
Vocativeśramakarśita śramakarśite śramakarśitāni
Accusativeśramakarśitam śramakarśite śramakarśitāni
Instrumentalśramakarśitena śramakarśitābhyām śramakarśitaiḥ
Dativeśramakarśitāya śramakarśitābhyām śramakarśitebhyaḥ
Ablativeśramakarśitāt śramakarśitābhyām śramakarśitebhyaḥ
Genitiveśramakarśitasya śramakarśitayoḥ śramakarśitānām
Locativeśramakarśite śramakarśitayoḥ śramakarśiteṣu

Compound śramakarśita -

Adverb -śramakarśitam -śramakarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria