Declension table of ?śramakarśita

Deva

MasculineSingularDualPlural
Nominativeśramakarśitaḥ śramakarśitau śramakarśitāḥ
Vocativeśramakarśita śramakarśitau śramakarśitāḥ
Accusativeśramakarśitam śramakarśitau śramakarśitān
Instrumentalśramakarśitena śramakarśitābhyām śramakarśitaiḥ śramakarśitebhiḥ
Dativeśramakarśitāya śramakarśitābhyām śramakarśitebhyaḥ
Ablativeśramakarśitāt śramakarśitābhyām śramakarśitebhyaḥ
Genitiveśramakarśitasya śramakarśitayoḥ śramakarśitānām
Locativeśramakarśite śramakarśitayoḥ śramakarśiteṣu

Compound śramakarśita -

Adverb -śramakarśitam -śramakarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria