Declension table of ?śramakara

Deva

NeuterSingularDualPlural
Nominativeśramakaram śramakare śramakarāṇi
Vocativeśramakara śramakare śramakarāṇi
Accusativeśramakaram śramakare śramakarāṇi
Instrumentalśramakareṇa śramakarābhyām śramakaraiḥ
Dativeśramakarāya śramakarābhyām śramakarebhyaḥ
Ablativeśramakarāt śramakarābhyām śramakarebhyaḥ
Genitiveśramakarasya śramakarayoḥ śramakarāṇām
Locativeśramakare śramakarayoḥ śramakareṣu

Compound śramakara -

Adverb -śramakaram -śramakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria