Declension table of ?śramakarṣita

Deva

NeuterSingularDualPlural
Nominativeśramakarṣitam śramakarṣite śramakarṣitāni
Vocativeśramakarṣita śramakarṣite śramakarṣitāni
Accusativeśramakarṣitam śramakarṣite śramakarṣitāni
Instrumentalśramakarṣitena śramakarṣitābhyām śramakarṣitaiḥ
Dativeśramakarṣitāya śramakarṣitābhyām śramakarṣitebhyaḥ
Ablativeśramakarṣitāt śramakarṣitābhyām śramakarṣitebhyaḥ
Genitiveśramakarṣitasya śramakarṣitayoḥ śramakarṣitānām
Locativeśramakarṣite śramakarṣitayoḥ śramakarṣiteṣu

Compound śramakarṣita -

Adverb -śramakarṣitam -śramakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria