Declension table of ?śramāyukta

Deva

MasculineSingularDualPlural
Nominativeśramāyuktaḥ śramāyuktau śramāyuktāḥ
Vocativeśramāyukta śramāyuktau śramāyuktāḥ
Accusativeśramāyuktam śramāyuktau śramāyuktān
Instrumentalśramāyuktena śramāyuktābhyām śramāyuktaiḥ śramāyuktebhiḥ
Dativeśramāyuktāya śramāyuktābhyām śramāyuktebhyaḥ
Ablativeśramāyuktāt śramāyuktābhyām śramāyuktebhyaḥ
Genitiveśramāyuktasya śramāyuktayoḥ śramāyuktānām
Locativeśramāyukte śramāyuktayoḥ śramāyukteṣu

Compound śramāyukta -

Adverb -śramāyuktam -śramāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria