Declension table of ?śramāmbu

Deva

NeuterSingularDualPlural
Nominativeśramāmbu śramāmbuṇī śramāmbūṇi
Vocativeśramāmbu śramāmbuṇī śramāmbūṇi
Accusativeśramāmbu śramāmbuṇī śramāmbūṇi
Instrumentalśramāmbuṇā śramāmbubhyām śramāmbubhiḥ
Dativeśramāmbuṇe śramāmbubhyām śramāmbubhyaḥ
Ablativeśramāmbuṇaḥ śramāmbubhyām śramāmbubhyaḥ
Genitiveśramāmbuṇaḥ śramāmbuṇoḥ śramāmbūṇām
Locativeśramāmbuṇi śramāmbuṇoḥ śramāmbuṣu

Compound śramāmbu -

Adverb -śramāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria