Declension table of ?śramādhāyin

Deva

MasculineSingularDualPlural
Nominativeśramādhāyī śramādhāyinau śramādhāyinaḥ
Vocativeśramādhāyin śramādhāyinau śramādhāyinaḥ
Accusativeśramādhāyinam śramādhāyinau śramādhāyinaḥ
Instrumentalśramādhāyinā śramādhāyibhyām śramādhāyibhiḥ
Dativeśramādhāyine śramādhāyibhyām śramādhāyibhyaḥ
Ablativeśramādhāyinaḥ śramādhāyibhyām śramādhāyibhyaḥ
Genitiveśramādhāyinaḥ śramādhāyinoḥ śramādhāyinām
Locativeśramādhāyini śramādhāyinoḥ śramādhāyiṣu

Compound śramādhāyi -

Adverb -śramādhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria