Declension table of ?śramaṇadatta

Deva

MasculineSingularDualPlural
Nominativeśramaṇadattaḥ śramaṇadattau śramaṇadattāḥ
Vocativeśramaṇadatta śramaṇadattau śramaṇadattāḥ
Accusativeśramaṇadattam śramaṇadattau śramaṇadattān
Instrumentalśramaṇadattena śramaṇadattābhyām śramaṇadattaiḥ śramaṇadattebhiḥ
Dativeśramaṇadattāya śramaṇadattābhyām śramaṇadattebhyaḥ
Ablativeśramaṇadattāt śramaṇadattābhyām śramaṇadattebhyaḥ
Genitiveśramaṇadattasya śramaṇadattayoḥ śramaṇadattānām
Locativeśramaṇadatte śramaṇadattayoḥ śramaṇadatteṣu

Compound śramaṇadatta -

Adverb -śramaṇadattam -śramaṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria