Declension table of ?śramaṇācārya

Deva

MasculineSingularDualPlural
Nominativeśramaṇācāryaḥ śramaṇācāryau śramaṇācāryāḥ
Vocativeśramaṇācārya śramaṇācāryau śramaṇācāryāḥ
Accusativeśramaṇācāryam śramaṇācāryau śramaṇācāryān
Instrumentalśramaṇācāryeṇa śramaṇācāryābhyām śramaṇācāryaiḥ śramaṇācāryebhiḥ
Dativeśramaṇācāryāya śramaṇācāryābhyām śramaṇācāryebhyaḥ
Ablativeśramaṇācāryāt śramaṇācāryābhyām śramaṇācāryebhyaḥ
Genitiveśramaṇācāryasya śramaṇācāryayoḥ śramaṇācāryāṇām
Locativeśramaṇācārye śramaṇācāryayoḥ śramaṇācāryeṣu

Compound śramaṇācārya -

Adverb -śramaṇācāryam -śramaṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria