Declension table of ?śraiṣṭhyatamā

Deva

FeminineSingularDualPlural
Nominativeśraiṣṭhyatamā śraiṣṭhyatame śraiṣṭhyatamāḥ
Vocativeśraiṣṭhyatame śraiṣṭhyatame śraiṣṭhyatamāḥ
Accusativeśraiṣṭhyatamām śraiṣṭhyatame śraiṣṭhyatamāḥ
Instrumentalśraiṣṭhyatamayā śraiṣṭhyatamābhyām śraiṣṭhyatamābhiḥ
Dativeśraiṣṭhyatamāyai śraiṣṭhyatamābhyām śraiṣṭhyatamābhyaḥ
Ablativeśraiṣṭhyatamāyāḥ śraiṣṭhyatamābhyām śraiṣṭhyatamābhyaḥ
Genitiveśraiṣṭhyatamāyāḥ śraiṣṭhyatamayoḥ śraiṣṭhyatamānām
Locativeśraiṣṭhyatamāyām śraiṣṭhyatamayoḥ śraiṣṭhyatamāsu

Adverb -śraiṣṭhyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria