Declension table of ?śraiṣṭhyatama

Deva

MasculineSingularDualPlural
Nominativeśraiṣṭhyatamaḥ śraiṣṭhyatamau śraiṣṭhyatamāḥ
Vocativeśraiṣṭhyatama śraiṣṭhyatamau śraiṣṭhyatamāḥ
Accusativeśraiṣṭhyatamam śraiṣṭhyatamau śraiṣṭhyatamān
Instrumentalśraiṣṭhyatamena śraiṣṭhyatamābhyām śraiṣṭhyatamaiḥ śraiṣṭhyatamebhiḥ
Dativeśraiṣṭhyatamāya śraiṣṭhyatamābhyām śraiṣṭhyatamebhyaḥ
Ablativeśraiṣṭhyatamāt śraiṣṭhyatamābhyām śraiṣṭhyatamebhyaḥ
Genitiveśraiṣṭhyatamasya śraiṣṭhyatamayoḥ śraiṣṭhyatamānām
Locativeśraiṣṭhyatame śraiṣṭhyatamayoḥ śraiṣṭhyatameṣu

Compound śraiṣṭhyatama -

Adverb -śraiṣṭhyatamam -śraiṣṭhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria