Declension table of ?śraiṇya

Deva

MasculineSingularDualPlural
Nominativeśraiṇyaḥ śraiṇyau śraiṇyāḥ
Vocativeśraiṇya śraiṇyau śraiṇyāḥ
Accusativeśraiṇyam śraiṇyau śraiṇyān
Instrumentalśraiṇyena śraiṇyābhyām śraiṇyaiḥ śraiṇyebhiḥ
Dativeśraiṇyāya śraiṇyābhyām śraiṇyebhyaḥ
Ablativeśraiṇyāt śraiṇyābhyām śraiṇyebhyaḥ
Genitiveśraiṇyasya śraiṇyayoḥ śraiṇyānām
Locativeśraiṇye śraiṇyayoḥ śraiṇyeṣu

Compound śraiṇya -

Adverb -śraiṇyam -śraiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria